A 586-11 Saṃskṛtamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/11
Title: Saṃskṛtamañjarī
Dimensions: 21.4 x 8.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1462
Remarks: A 1211/18
Reel No. A 586-11 Inventory No. 60121
Title Saṃskṛtamañjarī
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 21.4 x 8.3 cm
Folios 22
Lines per Folio 7-8
Foliation numerals in right margin of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1462
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya namaḥ || ||
sarvve sādhujanāḥ sadāyahṛtadāsat saṃpradāyād alaṃ
(yajñānāyakanādamautamamatānyālokyadatvārthadān) |
vedārthān pariśīlayanti rahasi svānandakandākalaṃ
vande taṃjagadīśvaraṃ dayitayo(!)sānandam āliṅgitaṃ ||
paṃcāśadvarṇṇabhedair aparimitatarair arthajātaiś ca yuktā,
nānālaṃkāraramyā, gaṇitaguṇagaṇā sā dhūpitair upetā |
vākśṛṣṭir yat prasādāt prasarati rasanopāntadeḥ sanimeṣāṃ,
nityaṃ (castanūrakte) vasatu mama sukhaṃ bhāratīsārasādhyā ||
sadratnasphārahārābhayavaradakarā sastradhammilyabhārā ,
mūlādhārādhikārā nigamanidhidharā kāvyakoṭipracārā ||
(saṃsārānmatyakārā) madanabhayaharā ..cidyāṇaikāvatārā
tārāśṛgāradhārā manasi nivasatā (!) sarvvadā ⟨sarvvadā⟩ sarvvamānyā |
(fol.1r1-8)
End
etāvanmātraṃ vijñāyate na tv anyad iti sa vyajijñipat(!) || tataś ca rājño dvāram udghāṭṭya ko jīvat ity avadhāryatām iti samādiṣṭaḥ kālakāyas tad dvāram udghāṭya sarvvāṇi mṛtakāni tataḥ parihṛtyāsthicarmmāviviśeṣavikatālam avalokya mahārāja sarvvam api kuttuṃṣakaṃ mṛtaṃ śakatāropi paraṃtv ekaḥ kaścid sthicarmmāvaśeṣaḥ parihṛtanimeṣaḥ kiṃcid ūrddhalagnanīḥśvāso bālo jīvat ity abravīt || tataś ca tacchrutvā saṃjātakautukatayā samānīyatāṃ sa bālaḥ iti samājñāpitaḥ kālakāya(!) taṃ bālam ānīya rājña (!) samadarśayat || tatas tu rājā taṃ tathāvidham ajātakāruṇyaṃ ḍṣṭvā samutpannakāruṇyas tan (mumucya)jīvanamātrāyā/// (fol.22v2-8 )
Microfilm Details
Reel No. A586/11
Date of Filming 28-05-1973
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks The 21v and 22 folios are filmed twice.
Catalogued by BK
Date 25-04-2004-
Bibliography